NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Class 10 Sanskrit Shemushi Chapter 6 सुभाषितानि Textbook Questions and Answers अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत- (क) मनुष्याणां महान् रिपुः कः? उत्तराणि: आलस्यं (ख) गुणी किं वेत्ति? उत्तराणि: गुणं (ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता? उत्तराणि: महताम् (घ) पशुना…
Read more