Category: Class 6 Sanskrit Deepakam

ncert books

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव

NCERT Class 6 Sanskrit Deepakam Chapter 15 Question Answer वृक्षाः सत्पुरुषाः इव NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 15 वृक्षाः सत्पुरुषाः इव वयम् अभ्यासं कुर्मः   १. पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च । २. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।   (क) वृक्षा: स्वयं कुत्र तिष्ठन्ति ?…
Read more

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम्

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 14 माधवस्य प्रियम् अङ्गम् वयम् अभ्यासं कुर्मः   १. चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु । उत्तरम्: २. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् अङ्गस्य कार्यं लिखन्तु ।   यथा – नयनं – पश्यति (क) मुखम् –…
Read more

NCERT Class 6 Sanskrit Deepakam Chapter 13 Question Answer सङ्ख्यागणना ननु सरला

NCERT Class 6 Sanskrit Deepakam Chapter 13 Question Answer सङ्ख्यागणना ननु सरला NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 13 सङ्ख्यागणना ननु सरला वयम् अभ्यासं कुर्मः   १. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु । (क) कः एकः अस्ति? उत्तरम्: सूर्य:   (ख) कः षण्मुखदेवः अस्ति ? उत्तरम्: सुरसेनानी/कार्तिकेयः (ग) क: त्रिनयनमूर्तिः अस्ति…
Read more

NCERT Class 6 Sanskrit Deepakam Chapter 12 Question Answer आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

NCERT Class 6 Sanskrit Deepakam Chapter 12 Question Answer आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 12 आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः वयम् अभ्यासं कुर्मः   १. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि यच्छन्तु।   (क) भिक्षुकः किं करोति स्म ? …………… उत्तरम्: भिक्षाटनं (ख) कदाचित् तेन मार्गेण कः…
Read more

NCERT Class 6 Sanskrit Deepakam Chapter 11 Question Answer पृथिव्यां त्रीणि रत्नानि

NCERT Class 6 Sanskrit Deepakam Chapter 11 Question Answer पृथिव्यां त्रीणि रत्नानि NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 11 पृथिव्यां त्रीणि रत्नानि वयम् अभ्यासं कुर्मः   १. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च । (इन सभी सुभाषितों को जोर से पढ़ो, याद करो और लिखो ।)   २. अधोलिखितानां प्रश्नानाम् उत्तराणि…
Read more

NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ

NCERT Class 6 Sanskrit Deepakam Chapter 10 Question Answer त्वम् आपणं गच्छ   NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 10 त्वम् आपणं गच्छ वयम् अभ्यासं कुर्मः १. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु। लिखतु लिखताम् …………… ………….. लिखतम् लिखत लिखानि लिखाव …………. …………. क्रीडताम् ………….. ………….. क्रीडतम् ………… क्रीडानि क्रीडाव क्रीडाम उत्तरम्:…
Read more

NCERT Class 6 Sanskrit Deepakam Chapter 9 Question Answer यो जानाति सः पण्डितः

NCERT Class 6 Sanskrit Deepakam Chapter 9 Question Answer यो जानाति सः पण्डितः NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 9 यो जानाति सः पण्डितः वयम् अभ्यासं कुर्मः   १. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु । (क) भोजनान्ते पातुं योग्यं किम् ? उत्तरम्: तक्रं   (ख) सर्वदेवानां वन्दनीयः कः ? उत्तरम्: मृत्युञ्जयः…
Read more

NCERT Class 6 Sanskrit Deepakam Chapter 8 Question Answer बुद्धिः सर्वार्थसाधिका

NCERT Class 6 Sanskrit Deepakam Chapter 8 Question Answer बुद्धिः सर्वार्थसाधिका NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 8 बुद्धिः सर्वार्थसाधिका वयम् अभ्यासं कुर्मः   १. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु । (क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ? उत्तरम्: शशका:   (ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ?…
Read more

Class 6 Sanskrit Chapter 7 Question Answer Solutions अतिथिदेवो भव

Class 6 Sanskrit Chapter 7 Question Answer Solutions अतिथिदेवो भव Sanskrit Class 6 Chapter 7 Question Answer अतिथिदेवो भव प्रश्न 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु । (पाठ के आधार पर अधोलिखित प्रश्नों के उत्तर एक पद में दीजिए ।)   (क) राधिका कथं चलति स्म ? उत्तर: कूर्दमाना (ख) गृहे कति अतिथयः…
Read more

Class 6 Sanskrit Chapter 6 Question Answer Solutions सः एव महान् चित्रकारः

Class 6 Sanskrit Chapter 6 Question Answer Solutions सः एव महान् चित्रकारः Sanskrit Class 6 Chapter 6 Question Answer सः एव महान् चित्रकारः प्रश्न 1. पाठस्य आधारैण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु । (पाठ के आधार पर प्रश्नों के उत्तर एक पद में दीजिए ।)   (क) श्रद्धा सर्वत्र किं पश्यति? उत्तर: पुष्पाणि (ख) शुकः केन…
Read more